Original

ममज्जेव मही तस्य भूरिभारावपीडिता ।हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् ॥ २४ ॥

Segmented

ममज्ज इव मही तस्य भूरि-भार-अवपीडिता हस्ति-अश्व-रथ-सम्पूर्णा मनुष्य-कलिला भृशम्

Analysis

Word Lemma Parse
ममज्ज मज्ज् pos=v,p=3,n=s,l=lit
इव इव pos=i
मही मही pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भूरि भूरि pos=n,comp=y
भार भार pos=n,comp=y
अवपीडिता अवपीडय् pos=va,g=f,c=1,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सम्पूर्णा सम्पृ pos=va,g=f,c=1,n=s,f=part
मनुष्य मनुष्य pos=n,comp=y
कलिला कलिल pos=a,g=f,c=1,n=s
भृशम् भृशम् pos=i