Original

सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् ।पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥ २३ ॥

Segmented

सुहोत्रः पृथिवीम् सर्वाम् बुभुजे सागर-अम्बराम् पूर्णाम् हस्ति-गवाश्वस्य बहु-रत्न-समाकुलाम्

Analysis

Word Lemma Parse
सुहोत्रः सुहोत्र pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
बुभुजे भुज् pos=v,p=3,n=s,l=lit
सागर सागर pos=n,comp=y
अम्बराम् अम्बर pos=n,g=f,c=2,n=s
पूर्णाम् पूर्ण pos=a,g=f,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
गवाश्वस्य गवाश्व pos=n,g=n,c=6,n=s
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s