Original

तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ।राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥ २२ ॥

Segmented

तेषाम् ज्येष्ठः सुहोत्रः तु राज्यम् आप महीक्षिताम् राजसूय-अश्वमेध-आद्यैः सो ऽयजद् बहुभिः सवैः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
सुहोत्रः सुहोत्र pos=n,g=m,c=1,n=s
तु तु pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
राजसूय राजसूय pos=n,comp=y
अश्वमेध अश्वमेध pos=n,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽयजद् यज् pos=v,p=3,n=s,l=lan
बहुभिः बहु pos=a,g=m,c=3,n=p
सवैः सव pos=n,g=m,c=3,n=p