Original

सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ।पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥ २१ ॥

Segmented

सुहोत्रः च सुहोता च सुहविः सुयजुस् तथा पुष्करिण्याम् ऋचीकस्य भुमन्योः अभवन् सुताः

Analysis

Word Lemma Parse
सुहोत्रः सुहोत्र pos=n,g=m,c=1,n=s
pos=i
सुहोता सुहोतृ pos=n,g=m,c=1,n=s
pos=i
सुहविः सुहविस् pos=n,g=m,c=1,n=s
सुयजुस् सुयजुस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पुष्करिण्याम् पुष्करिणी pos=n,g=f,c=7,n=s
ऋचीकस्य ऋचीक pos=n,g=m,c=6,n=s
भुमन्योः भुमन्यु pos=n,g=m,c=6,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
सुताः सुत pos=n,g=m,c=1,n=p