Original

ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् ।ततः स वितथो नाम भुमन्योरभवत्सुतः ॥ २० ॥

Segmented

ततस् तस्य महीन्द्रस्य वितथः पुत्रको ऽभवत् ततः स वितथो नाम भुमन्योः अभवत् सुतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महीन्द्रस्य महीन्द्र pos=n,g=m,c=6,n=s
वितथः वितथ pos=a,g=m,c=1,n=s
पुत्रको पुत्रक pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वितथो वितथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
भुमन्योः भुमन्यु pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s