Original

न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः ।प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥ २ ॥

Segmented

न हि अस्मिन् शील-हीनः वा निर्वीर्यो वा नर-अधिपः प्रजा-विरहितः वा अपि भूत-पूर्वः कदाचन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
शील शील pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
निर्वीर्यो निर्वीर्य pos=a,g=m,c=1,n=s
वा वा pos=i
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
विरहितः विरहित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
भूत भू pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
कदाचन कदाचन pos=i