Original

ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः ।भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥ १९ ॥

Segmented

ततः पुत्रिणम् आत्मानम् ज्ञात्वा पौरव-नन्दनः भुमन्युम् भरत-श्रेष्ठ यौवराज्ये ऽभ्यषेचयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुत्रिणम् पुत्रिन् pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पौरव पौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
भुमन्युम् भुमन्यु pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan