Original

ततो महद्भिः क्रतुभिरीजानो भरतस्तदा ।लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥ १८ ॥

Segmented

ततो महद्भिः क्रतुभिः ईजानो भरतः तदा लेभे पुत्रम् भरद्वाजाद् भुमन्युम् नाम भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
महद्भिः महत् pos=a,g=m,c=3,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
ईजानो यज् pos=va,g=m,c=1,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भरद्वाजाद् भरद्वाज pos=n,g=m,c=5,n=s
भुमन्युम् भुमन्यु pos=n,g=m,c=2,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s