Original

भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् ।नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥ १७ ॥

Segmented

भरतस् तिसृषु स्त्रीषु नव पुत्रान् अजीजनत् न अभ्यनन्दन्त तान् राजा न अनुरूपाः मे इति उत

Analysis

Word Lemma Parse
भरतस् भरत pos=n,g=m,c=1,n=s
तिसृषु त्रि pos=n,g=f,c=7,n=p
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
नव नवन् pos=n,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अजीजनत् जन् pos=v,p=3,n=s,l=lun
pos=i
अभ्यनन्दन्त अभिनन्द् pos=v,p=3,n=p,l=lan
तान् तद् pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अनुरूपाः अनुरूप pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
उत उत pos=i