Original

दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः ।तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ १६ ॥

Segmented

दुःषन्ताद् भरतो जज्ञे विद्वाञ् शाकुन्तलो नृपः तस्माद् भरत-वंशस्य विप्रतस्थे महद् यशः

Analysis

Word Lemma Parse
दुःषन्ताद् दुःषन्त pos=n,g=m,c=5,n=s
भरतो भरत pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
विद्वाञ् विद्वस् pos=a,g=m,c=1,n=s
शाकुन्तलो शाकुन्तल pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
भरत भरत pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
विप्रतस्थे विप्रस्था pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s