Original

दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च ।तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥ १५ ॥

Segmented

दुःषन्तम् शूर-भीमौ च प्रपूर्वम् वसुम् एव च तेषाम् ज्येष्ठो ऽभवद् राजा दुःषन्तो जनमेजय

Analysis

Word Lemma Parse
दुःषन्तम् दुःषन्त pos=n,g=m,c=2,n=s
शूर शूर pos=n,comp=y
भीमौ भीम pos=n,g=m,c=2,n=d
pos=i
प्रपूर्वम् प्रपूर्व pos=n,g=m,c=2,n=s
वसुम् वसु pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
दुःषन्तो दुःषन्त pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s