Original

रथंतर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः ।इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥ १४ ॥

Segmented

रथंतर्याम् सुतान् पञ्च पञ्च-भूत-उपमान् ततस् इलिनो जनयामास दुःषन्त-प्रभृतीन् नृप

Analysis

Word Lemma Parse
रथंतर्याम् रथंतरी pos=n,g=f,c=7,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
भूत भूत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
ततस् ततस् pos=i
इलिनो इलिन् pos=n,g=m,c=6,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
दुःषन्त दुःषन्त pos=n,comp=y
प्रभृतीन् प्रभृति pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s