Original

इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् ।सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥ १३ ॥

Segmented

इलिनम् तु सुतम् तंसुः जनयामास वीर्यवान् सो ऽपि कृत्स्नाम् इमाम् भूमिम् विजिग्ये जयताम् वरः

Analysis

Word Lemma Parse
इलिनम् इलिन् pos=n,g=m,c=2,n=s
तु तु pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
तंसुः तंसु pos=n,g=m,c=1,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s