Original

तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् ।आजहार यशो दीप्तं जिगाय च वसुंधराम् ॥ १२ ॥

Segmented

तेषाम् तंसुः महा-वीर्यः पौरवम् वंशम् उद्वहन् आजहार यशो दीप्तम् जिगाय च वसुंधराम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तंसुः तंसु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पौरवम् पौरव pos=a,g=m,c=2,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
आजहार आहृ pos=v,p=3,n=s,l=lit
यशो यशस् pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
जिगाय जि pos=v,p=3,n=s,l=lit
pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s