Original

मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् ।मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ।तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥ ११ ॥

Segmented

मतिनारः ततस् राजा विद्वान् च ऋचेपोः ऽभवत् मतिनार-सुताः राजंः चत्वारो अमित-विक्रमाः तंसुः महान् अतिरथो द्रुह्युः च अप्रतिम-द्युतिः

Analysis

Word Lemma Parse
मतिनारः मतिनार pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
ऋचेपोः ऋचेपु pos=n,g=m,c=5,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
मतिनार मतिनार pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
राजंः राजन् pos=n,g=m,c=8,n=s
चत्वारो चतुर् pos=n,g=m,c=1,n=p
अमित अमित pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
तंसुः तंसु pos=n,g=m,c=1,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
अतिरथो अतिरथ pos=n,g=m,c=1,n=s
द्रुह्युः द्रुह्यु pos=n,g=m,c=1,n=s
pos=i
अप्रतिम अप्रतिम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s