Original

तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः ।धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ।अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥ १० ॥

Segmented

तेजेपुः बलवान् धीमान् सत्येपुः च इन्द्र-विक्रमः धर्मेपुः संनतेपुः च दशमो देव-विक्रमः अनाधृष्टि-सुताः तात राजसूय-अश्वमेधिन्

Analysis

Word Lemma Parse
तेजेपुः तेजेपु pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सत्येपुः सत्येपु pos=n,g=m,c=1,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
धर्मेपुः धर्मेपु pos=n,g=m,c=1,n=s
संनतेपुः संनतेपु pos=n,g=m,c=1,n=s
pos=i
दशमो दशम pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अनाधृष्टि अनाधृष्टि pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेधिन् अश्वमेधिन् pos=a,g=m,c=1,n=p