Original

जनमेजय उवाच ।भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् ।यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥ १ ॥

Segmented

जनमेजय उवाच भगवन् श्रोतुम् इच्छामि पूरोः वंश-करान् नृपान् यद्वीर्या यादृशाः च एव यावन्तो यत्पराक्रमाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पूरोः पूरु pos=n,g=m,c=6,n=s
वंश वंश pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p
यद्वीर्या यद्वीर्य pos=a,g=m,c=1,n=p
यादृशाः यादृश pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
यावन्तो यावत् pos=a,g=m,c=1,n=p
यत्पराक्रमाः यत्पराक्रम pos=a,g=m,c=1,n=p