Original

ययातिरुवाच ।अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ।ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥ ९ ॥

Segmented

ययातिः उवाच अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ग्रामे वा वसतो ऽरण्यम् स मुनिः स्यात् जनाधिपैः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
ग्रामो ग्राम pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पृष्ठतः पृष्ठतस् pos=i
ग्रामे ग्राम pos=n,g=m,c=7,n=s
वा वा pos=i
वसतो वस् pos=va,g=m,c=6,n=s,f=part
ऽरण्यम् अरण्य pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
जनाधिपैः जनाधिप pos=n,g=m,c=8,n=s