Original

अष्टक उवाच ।कति स्विदेव मुनयो मौनानि कति चाप्युत ।भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥ ८ ॥

Segmented

अष्टक उवाच कति स्विद् एव मुनयो मौनानि कति च अपि उत भवन्ति इति तद् आचक्ष्व श्रोतुम् इच्छामहे वयम्

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कति कति pos=i
स्विद् स्विद् pos=i
एव एव pos=i
मुनयो मुनि pos=n,g=m,c=1,n=p
मौनानि मौन pos=n,g=n,c=1,n=p
कति कति pos=i
pos=i
अपि अपि pos=i
उत उत pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
श्रोतुम् श्रु pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p