Original

दशैव पूर्वान्दश चापरांस्तु ज्ञातीन्सहात्मानमथैकविंशम् ।अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् ॥ ७ ॥

Segmented

दश एव पूर्वान् दश च अपरान् तु ज्ञातीन् सह आत्मानम् अथ एकविंशम् अरण्य-वासी सुकृते दधाति विमुच्य अरण्ये स्व-शरीर-धातून्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
एव एव pos=i
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
तु तु pos=i
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
सह सह pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
एकविंशम् एकविंश pos=a,g=m,c=2,n=s
अरण्य अरण्य pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
सुकृते सुकृत pos=n,g=n,c=7,n=s
दधाति धा pos=v,p=3,n=s,l=lat
विमुच्य विमुच् pos=vi
अरण्ये अरण्य pos=n,g=n,c=7,n=s
स्व स्व pos=a,comp=y
शरीर शरीर pos=n,comp=y
धातून् धातु pos=n,g=m,c=2,n=p