Original

रात्र्या यया चाभिजिताश्च लोका भवन्ति कामा विजिताः सुखाश्च ।तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा ॥ ६ ॥

Segmented

रात्र्या यया च अभिजिताः च लोका भवन्ति कामा विजिताः सुखाः च ताम् एव रात्रिम् प्रयतेत विद्वान् अरण्य-संस्थः भवितुम् यत-आत्मा

Analysis

Word Lemma Parse
रात्र्या रात्रि pos=n,g=f,c=3,n=s
यया यद् pos=n,g=f,c=3,n=s
pos=i
अभिजिताः अभिजि pos=va,g=m,c=1,n=p,f=part
pos=i
लोका लोक pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
कामा काम pos=n,g=m,c=1,n=p
विजिताः विजि pos=va,g=m,c=1,n=p,f=part
सुखाः सुख pos=a,g=m,c=1,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
प्रयतेत प्रयत् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अरण्य अरण्य pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
भवितुम् भू pos=vi
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s