Original

अशिल्पजीवी नगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः ।अनोकसारी लघुरल्पचारश्चरन्देशानेकचरः स भिक्षुः ॥ ५ ॥

Segmented

अ शिल्प-जीवी नगृहः च नित्यम् जित-इन्द्रियः सर्वतो विप्रमुक्तः अनोकसारी लघुः अल्प-चारः चरन् देशान् एकचरः स भिक्षुः

Analysis

Word Lemma Parse
pos=i
शिल्प शिल्प pos=n,comp=y
जीवी जीविन् pos=a,g=m,c=1,n=s
नगृहः नगृह pos=a,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
विप्रमुक्तः विप्रमुच् pos=va,g=m,c=1,n=s,f=part
अनोकसारी अनोकसारिन् pos=a,g=m,c=1,n=s
लघुः लघु pos=a,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
चारः चार pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
देशान् देश pos=n,g=m,c=2,n=p
एकचरः एकचर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s