Original

स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी ।तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः ॥ ४ ॥

Segmented

स्व-वीर्य-जीवी वृजिनान् निवृत्तो दाता परेभ्यो न पर-उपतापी तादृङ् मुनिः सिद्धिम् उपैति मुख्याम् वसन्न् अरण्ये नियमित-आहार-चेष्टः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
जीवी जीविन् pos=a,g=m,c=1,n=s
वृजिनान् वृजिन pos=n,g=n,c=5,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
दाता दातृ pos=a,g=m,c=1,n=s
परेभ्यो पर pos=n,g=m,c=4,n=p
pos=i
पर पर pos=n,comp=y
उपतापी उपतापिन् pos=a,g=m,c=1,n=s
तादृङ् तादृश् pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
मुख्याम् मुख्य pos=a,g=f,c=2,n=s
वसन्न् वस् pos=va,g=m,c=1,n=s,f=part
अरण्ये अरण्य pos=n,g=n,c=7,n=s
नियमित नियम् pos=va,comp=y,f=part
आहार आहार pos=n,comp=y
चेष्टः चेष्टा pos=n,g=m,c=1,n=s