Original

धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च ।अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥ ३ ॥

Segmented

धर्म-आगतम् प्राप्य धनम् यजेत दद्यात् सदा एव अतिथीन् भोजयेत् च अनाददानः च परैः अदत्तम् सा एषा गृहस्थ-उपनिषद् पुराणी

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
प्राप्य प्राप् pos=vi
धनम् धन pos=n,g=n,c=2,n=s
यजेत यज् pos=v,p=3,n=s,l=vidhilin
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
एव एव pos=i
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
भोजयेत् भोजय् pos=v,p=3,n=s,l=vidhilin
pos=i
अनाददानः अनाददान pos=a,g=m,c=1,n=s
pos=i
परैः पर pos=n,g=n,c=3,n=p
अदत्तम् अदत्त pos=a,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
गृहस्थ गृहस्थ pos=n,comp=y
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
पुराणी पुराण pos=a,g=f,c=1,n=s