Original

ययातिरुवाच ।आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी ।मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥ २ ॥

Segmented

ययातिः उवाच आह्वा-अध्यायी गुरु-कर्मसु अचोद्यः पूर्व-उत्थायी चरमम् च उपशायी मृदुः दान्तो धृतिमान् अप्रमत्तः स्वाध्याय-शीलः सिध्यति ब्रह्मचारी

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आह्वा आह्वा pos=va,comp=y,f=part
अध्यायी अध्यायिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अचोद्यः अचोद्य pos=a,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
उत्थायी उत्थायिन् pos=a,g=m,c=1,n=s
चरमम् चरम pos=a,g=n,c=2,n=s
pos=i
उपशायी उपशायिन् pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s