Original

आस्येन तु यदाहारं गोवन्मृगयते मुनिः ।अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ॥ १७ ॥

Segmented

आस्येन तु यदा आहारम् गो वत् मृगयते मुनिः अथ अस्य लोकः पूर्वो यः सो अमृत-त्वाय कल्पते

Analysis

Word Lemma Parse
आस्येन आस्य pos=n,g=n,c=3,n=s
तु तु pos=i
यदा यदा pos=i
आहारम् आहार pos=n,g=m,c=2,n=s
गो गो pos=i
वत् वत् pos=i
मृगयते मृगय् pos=v,p=3,n=s,l=lat
मुनिः मुनि pos=n,g=m,c=1,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लोकः लोक pos=n,g=m,c=1,n=s
पूर्वो पूर्व pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अमृत अमृत pos=a,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat