Original

तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः ।यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ।अथ लोकमिमं जित्वा लोकं विजयते परम् ॥ १६ ॥

Segmented

तपसा कर्शितः क्षामः क्षीण-मांस-अस्थि-शोणितः यदा भवति निर्द्वंद्वो मुनिः मौनम् समास्थितः अथ लोकम् इमम् जित्वा लोकम् विजयते परम्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
क्षामः क्षाम pos=a,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
मांस मांस pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
शोणितः शोणित pos=n,g=m,c=1,n=s
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मौनम् मौन pos=n,g=n,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
विजयते विजि pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s