Original

धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् ।असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥ १५ ॥

Segmented

धौत-दन्तम् कृत्त-नखम् सदा स्नातम् अलंकृतम् असितम् सित-कर्म-स्थम् कः तम् न अर्चितुम् अर्हति

Analysis

Word Lemma Parse
धौत धौत pos=a,comp=y
दन्तम् दन्त pos=n,g=m,c=2,n=s
कृत्त कृत् pos=va,comp=y,f=part
नखम् नख pos=n,g=m,c=2,n=s
सदा सदा pos=i
स्नातम् स्ना pos=va,g=m,c=2,n=s,f=part
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
असितम् असित pos=a,g=m,c=2,n=s
सित सित pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अर्चितुम् अर्च् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat