Original

यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः ।आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥ १४ ॥

Segmented

यः तु कामान् परित्यज्य त्यक्त-कर्मा जित-इन्द्रियः आतिष्ठेत मुनिः मौनम् स लोके सिद्धिम् आप्नुयात्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
कामान् काम pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
त्यक्त त्यज् pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
आतिष्ठेत आस्था pos=v,p=3,n=s,l=vidhilin
मुनिः मुनि pos=n,g=m,c=1,n=s
मौनम् मौन pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin