Original

यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् ।तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ १३ ॥

Segmented

यावत् प्राण-अभिसंधानम् तावद् इच्छेत् च भोजनम् तथा अस्य वसतो ग्रामे ऽरण्यम् भवति पृष्ठतः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
प्राण प्राण pos=n,comp=y
अभिसंधानम् अभिसंधान pos=n,g=n,c=1,n=s
तावद् तावत् pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
pos=i
भोजनम् भोजन pos=n,g=n,c=2,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
ग्रामे ग्राम pos=n,g=m,c=7,n=s
ऽरण्यम् अरण्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पृष्ठतः पृष्ठतस् pos=i