Original

अनग्निरनिकेतश्च अगोत्रचरणो मुनिः ।कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥ १२ ॥

Segmented

अनग्निः अनिकेतः च अ गोत्र-चरणः मुनिः कौपीन-आच्छादनम् यावत् तावद् इच्छेत् च चीवरम्

Analysis

Word Lemma Parse
अनग्निः अनग्नि pos=a,g=m,c=1,n=s
अनिकेतः अनिकेत pos=a,g=m,c=1,n=s
pos=i
pos=i
गोत्र गोत्र pos=n,comp=y
चरणः चरण pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कौपीन कौपीन pos=n,comp=y
आच्छादनम् आच्छादन pos=n,g=n,c=1,n=s
यावत् यावत् pos=i
तावद् तावत् pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
pos=i
चीवरम् चीवर pos=n,g=n,c=2,n=s