Original

ययातिरुवाच ।न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् ।तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥ ११ ॥

Segmented

ययातिः उवाच न ग्राम्यम् उपयुञ्जीत य आरण्यो मुनिः भवेत् तथा अस्य वसतो ऽरण्ये ग्रामो भवति पृष्ठतः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ग्राम्यम् ग्राम्य pos=n,g=n,c=2,n=s
उपयुञ्जीत उपयुज् pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
आरण्यो आरण्य pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
ग्रामो ग्राम pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पृष्ठतः पृष्ठतस् pos=i