Original

अष्टक उवाच ।कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः ।ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥ १० ॥

Segmented

अष्टक उवाच कथम् स्विद् वसतो ऽरण्ये ग्रामो भवति पृष्ठतः ग्रामे वा वसतो ऽरण्यम् कथम् भवति पृष्ठतः

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
स्विद् स्विद् pos=i
वसतो वस् pos=va,g=m,c=6,n=s,f=part
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
ग्रामो ग्राम pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पृष्ठतः पृष्ठतस् pos=i
ग्रामे ग्राम pos=n,g=m,c=7,n=s
वा वा pos=i
वसतो वस् pos=va,g=m,c=6,n=s,f=part
ऽरण्यम् अरण्य pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
पृष्ठतः पृष्ठतस् pos=i