Original

अष्टक उवाच ।चरन्गृहस्थः कथमेति देवान्कथं भिक्षुः कथमाचार्यकर्मा ।वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन्संप्रति वेदयन्ति ॥ १ ॥

Segmented

अष्टक उवाच चरन् गृहस्थः कथम् एति देवान् कथम् भिक्षुः कथम् आचार्य-कर्मा वानप्रस्थः सत्-पथे संनिविष्टो बहूनि अस्मिन् संप्रति वेदयन्ति

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चरन् चर् pos=va,g=m,c=1,n=s,f=part
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
एति pos=v,p=3,n=s,l=lat
देवान् देव pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
आचार्य आचार्य pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
वानप्रस्थः वानप्रस्थ pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
संनिविष्टो संनिविश् pos=va,g=m,c=1,n=s,f=part
बहूनि बहु pos=a,g=n,c=2,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
संप्रति सम्प्रति pos=i
वेदयन्ति वेदय् pos=v,p=3,n=p,l=lat