Original

अष्टक उवाच ।यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ।कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति ॥ ९ ॥

Segmented

अष्टक उवाच यद्-एनस् ते पततः तुदन्ति भीमा भौमा राक्षसाः तीक्ष्ण-दंष्ट्राः कथम् भवन्ति कथम् आभवन्ति कथंभूता गर्भ-भूताः भवन्ति

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,comp=y
एनस् एनस् pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
पततः पत् pos=va,g=m,c=2,n=p,f=part
तुदन्ति तुद् pos=v,p=3,n=p,l=lat
भीमा भीम pos=a,g=m,c=1,n=p
भौमा भौम pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
कथम् कथम् pos=i
आभवन्ति आभू pos=v,p=3,n=p,l=lat
कथंभूता कथंभूत pos=a,g=m,c=1,n=p
गर्भ गर्भ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat