Original

षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि ।तान्वै तुदन्ति प्रपततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥ ८ ॥

Segmented

षष्टिम् सहस्राणि पतन्ति व्योम्नि तथा अशीतिम् परिवत्सराणि तान् वै तुदन्ति प्रपततः प्रपातम् भीमा भौमा राक्षसाः तीक्ष्ण-दंष्ट्राः

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
तथा तथा pos=i
अशीतिम् अशीति pos=n,g=f,c=2,n=s
परिवत्सराणि परिवत्सर pos=n,g=n,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
तुदन्ति तुद् pos=v,p=3,n=p,l=lat
प्रपततः प्रपत् pos=va,g=m,c=2,n=p,f=part
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
भीमा भीम pos=a,g=m,c=1,n=p
भौमा भौम pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p