Original

ययातिरुवाच ।ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद्व्यक्तं पृथिव्यामनुसंचरन्ति ।इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥ ७ ॥

Segmented

ययातिः उवाच ऊर्ध्वम् देहात् कर्मणो जृम्भमाणाद् व्यक्तम् पृथिव्याम् अनुसंचरन्ति इमम् भौमम् नरकम् ते पतन्ति न अवेक्षन्ते वर्ष-पूगान् अनेकान्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऊर्ध्वम् ऊर्ध्वम् pos=i
देहात् देह pos=n,g=n,c=5,n=s
कर्मणो कर्मन् pos=n,g=n,c=5,n=s
जृम्भमाणाद् जृम्भ् pos=va,g=n,c=5,n=s,f=part
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अनुसंचरन्ति अनुसंचर् pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
भौमम् भौम pos=a,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
pos=i
अवेक्षन्ते अवेक्ष् pos=v,p=3,n=p,l=lat
वर्ष वर्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
अनेकान् अनेक pos=a,g=m,c=2,n=p