Original

अष्टक उवाच ।यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः ।कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि ॥ ६ ॥

Segmented

अष्टक उवाच यदा तु तान् वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः कथम् भवन्ति कथम् आभवन्ति न भौमम् अन्यम् नरकम् शृणोमि

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
वितुदन्ते वितुद् pos=v,p=3,n=p,l=lat
वयांसि वयस् pos=n,g=n,c=1,n=p
तथा तथा pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
शितिकण्ठाः शितिकण्ठ pos=n,g=m,c=1,n=p
पतंगाः पतंग pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
कथम् कथम् pos=i
आभवन्ति आभू pos=v,p=3,n=p,l=lat
pos=i
भौमम् भौम pos=a,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat