Original

तस्मादेतद्वर्जनीयं नरेण दुष्टं लोके गर्हणीयं च कर्म ।आख्यातं ते पार्थिव सर्वमेतद्भूयश्चेदानीं वद किं ते वदामि ॥ ५ ॥

Segmented

तस्माद् एतद् वर्जनीयम् नरेण दुष्टम् लोके गर्हणीयम् च कर्म आख्यातम् ते पार्थिव सर्वम् एतद् भूयस् च इदानीम् वद किम् ते वदामि

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वर्जनीयम् वर्जय् pos=va,g=n,c=1,n=s,f=krtya
नरेण नर pos=n,g=m,c=3,n=s
दुष्टम् दुष् pos=va,g=n,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
गर्हणीयम् गर्ह् pos=va,g=n,c=1,n=s,f=krtya
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भूयस् भूयस् pos=i
pos=i
इदानीम् इदानीम् pos=i
वद वद् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वदामि वद् pos=v,p=1,n=s,l=lat