Original

ययातिरुवाच ।इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे ।ते कङ्कगोमायुबलाशनार्थं क्षीणा विवृद्धिं बहुधा व्रजन्ति ॥ ४ ॥

Segmented

ययातिः उवाच इमम् भौमम् नरकम् ते पतन्ति लालप्यमाना नरदेव सर्वे ते कङ्क-गोमायु-बल-अशन-अर्थम् क्षीणा विवृद्धिम् बहुधा व्रजन्ति

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
भौमम् भौम pos=a,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
लालप्यमाना लालप्य् pos=va,g=m,c=1,n=p,f=part
नरदेव नरदेव pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कङ्क कङ्क pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
बल बल pos=n,comp=y
अशन अशन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्षीणा क्षि pos=va,g=m,c=1,n=p,f=part
विवृद्धिम् विवृद्धि pos=n,g=f,c=2,n=s
बहुधा बहुधा pos=i
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat