Original

अष्टक उवाच ।कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम् ।किंविशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥ ३ ॥

Segmented

अष्टक उवाच कथम् तस्मिन् क्षीण-पुण्याः भवन्ति संमुह्यते मे ऽत्र मनो ऽतिमात्रम् किंविशिष्टाः कस्य धाम उपयान्ति तद् वै ब्रूहि क्षेत्रवित् त्वम् मतो मे

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्याः पुण्य pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
संमुह्यते सम्मुह् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
मनो मनस् pos=n,g=n,c=1,n=s
ऽतिमात्रम् अतिमात्रम् pos=i
किंविशिष्टाः किंविशिष्ट pos=a,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
धाम धामन् pos=n,g=n,c=2,n=s
उपयान्ति उपया pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
क्षेत्रवित् क्षेत्रविद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s