Original

येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमानभक्तम् ।तन्निःश्रेयस्तैजसं रूपमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥ २७ ॥

Segmented

येन आश्रयम् वेदयन्ते पुराणम् मनीषिणो मानस-मान-भक्तम् तन् निःश्रेयस् तैजसम् रूपम् एत्य पराम् शान्तिम् प्राप्नुयुः प्रेत्य च इह

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
वेदयन्ते वेदय् pos=v,p=3,n=p,l=lat
पुराणम् पुराण pos=a,g=m,c=2,n=s
मनीषिणो मनीषिन् pos=a,g=m,c=1,n=p
मानस मानस pos=n,comp=y
मान मान pos=n,comp=y
भक्तम् भज् pos=va,g=m,c=2,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
निःश्रेयस् निःश्रेयस् pos=n,g=n,c=2,n=s
तैजसम् तैजस pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
एत्य pos=vi
पराम् पर pos=n,g=f,c=2,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i