Original

इति दद्यादिति यजेदित्यधीयीत मे व्रतम् ।इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ॥ २६ ॥

Segmented

इति दद्याद् इति यजेद् इति अधीयीत मे व्रतम् इति अस्मिन् अभयानि आहुः तानि वर्ज्यानि नित्यशः

Analysis

Word Lemma Parse
इति इति pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
यजेद् यज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
इति इति pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
अभयानि अभय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=2,n=p
वर्ज्यानि वर्जय् pos=va,g=n,c=2,n=p,f=krtya
नित्यशः नित्यशस् pos=i