Original

न मान्यमानो मुदमाददीत न संतापं प्राप्नुयाच्चावमानात् ।सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥ २५ ॥

Segmented

न मान्यमानो मुदम् आददीत न संतापम् प्राप्नुयात् च अवमानात् सन्तः सतः पूजयन्ति इह लोके न असाधवः साधु-बुद्धिम् लभन्ते

Analysis

Word Lemma Parse
pos=i
मान्यमानो मान्यमान pos=n,g=m,c=1,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
आददीत आदा pos=v,p=3,n=s,l=vidhilin
pos=i
संतापम् संताप pos=n,g=m,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
अवमानात् अवमान pos=n,g=m,c=5,n=s
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
सतः अस् pos=va,g=m,c=2,n=p,f=part
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
pos=i
असाधवः असाधु pos=a,g=m,c=1,n=p
साधु साधु pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
लभन्ते लभ् pos=v,p=3,n=p,l=lat