Original

अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति ॥ २३ ॥

Segmented

अधीयानः पण्डितम् मन्यमानो यो विद्यया हन्ति यशः परेषाम् तस्य अन्तवन्तः च भवन्ति लोका न च अस्य तद् ब्रह्म फलम् ददाति

Analysis

Word Lemma Parse
अधीयानः अधी pos=va,g=m,c=1,n=s,f=part
पण्डितम् पण्डित pos=n,g=m,c=2,n=s
मन्यमानो मन् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
यशः यशस् pos=n,g=n,c=2,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अन्तवन्तः अन्तवत् pos=a,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
लोका लोक pos=n,g=m,c=1,n=p
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat