Original

ययातिरुवाच ।तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा ।नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥ २२ ॥

Segmented

ययातिः उवाच तपः च दानम् च शमो दमः च ह्रीः आर्जवम् सर्व-भूत-अनुकम्पा नश्यन्ति मानेन तमो ऽभिभूताः पुंसः सदा एव इति वदन्ति सन्तः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
pos=i
शमो शम pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
pos=i
ह्रीः ह्री pos=n,g=f,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
मानेन मान pos=n,g=m,c=3,n=s
तमो तमस् pos=n,g=n,c=2,n=s
ऽभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
पुंसः पुंस् pos=n,g=m,c=1,n=p
सदा सदा pos=i
एव एव pos=i
इति इति pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
सन्तः अस् pos=va,g=m,c=1,n=p,f=part