Original

अष्टक उवाच ।किं स्वित्कृत्वा लभते तात लोकान्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा ।तन्मे पृष्टः शंस सर्वं यथावच्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥ २१ ॥

Segmented

अष्टक उवाच किम् स्वित् कृत्वा लभते तात लोकान् मर्त्यः श्रेष्ठान् तपसा विद्यया वा

Analysis

Word Lemma Parse
अष्टक अष्टक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
स्वित् स्विद् pos=i
कृत्वा कृ pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
वा वा pos=i