Original

चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति ।आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥ २० ॥

Segmented

चतुष्पदा द्विपदाः षट्पदाः च तथाभूता गर्भ-भूताः भवन्ति आख्यातम् एतन् निखिलेन सर्वम् भूयस् तु किम् पृच्छसि राज-सिंह

Analysis

Word Lemma Parse
चतुष्पदा चतुष्पद pos=n,g=m,c=1,n=p
द्विपदाः द्विपद pos=n,g=m,c=1,n=p
षट्पदाः षट्पद pos=n,g=m,c=1,n=p
pos=i
तथाभूता तथाभूत pos=a,g=m,c=1,n=p
गर्भ गर्भ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
एतन् एतद् pos=n,g=n,c=1,n=s
निखिलेन निखिल pos=a,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भूयस् भूयस् pos=i
तु तु pos=i
किम् pos=n,g=n,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s