Original

ययातिरुवाच ।ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि ।तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसंघाः ॥ २ ॥

Segmented

ययातिः उवाच ज्ञातिः सुहृत् स्व-जनः यो यथा इह क्षीणे वित्ते त्यज्यते मानवैः हि तथा तत्र क्षीण-पुण्यम् मनुष्यम् त्यजन्ति सद्यः स ईश्वराः देव-संघाः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
इह इह pos=i
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
वित्ते वित्त pos=n,g=n,c=7,n=s
त्यज्यते त्यज् pos=v,p=3,n=s,l=lat
मानवैः मानव pos=n,g=m,c=3,n=p
हि हि pos=i
तथा तथा pos=i
तत्र तत्र pos=i
क्षीण क्षि pos=va,comp=y,f=part
पुण्यम् पुण्य pos=n,g=m,c=2,n=s
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
सद्यः सद्यस् pos=i
pos=i
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p