Original

पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति ।कीटाः पतंगाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ॥ १९ ॥

Segmented

पुण्याम् योनिम् पुण्य-कृतः व्रजन्ति पापाम् योनिम् पाप-कृतः व्रजन्ति कीटाः पतङ्गाः च भवन्ति पापा न मे विवक्षा अस्ति महा-अनुभावैः

Analysis

Word Lemma Parse
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
पापाम् पाप pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
पाप पाप pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
कीटाः कीट pos=n,g=m,c=1,n=p
पतङ्गाः पतंग pos=n,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
पापा पाप pos=a,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
विवक्षा विवक्षा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
अनुभावैः अनुभाव pos=n,g=m,c=8,n=s